वांछित मन्त्र चुनें

अधा॒ ह्य॑ग्ने म॒ह्ना नि॒षद्या॑ स॒द्यो ज॑ज्ञा॒नो हव्यो॑ ब॒भूथ॑ । तं ते॑ दे॒वासो॒ अनु॒ केत॑माय॒न्नधा॑वर्धन्त प्रथ॒मास॒ ऊमा॑: ॥

अंग्रेज़ी लिप्यंतरण

adhā hy agne mahnā niṣadyā sadyo jajñāno havyo babhūtha | taṁ te devāso anu ketam āyann adhāvardhanta prathamāsa ūmāḥ ||

पद पाठ

अध॑ । हि । अ॒ग्ने॒ । म॒ह्ना । नि॒ऽसद्य॑ । स॒द्यः । ज॒ज्ञा॒नः । हव्यः॑ । ब॒भूथ॑ । तम् । ते॒ । दे॒वासः॑ । अनु॑ । केत॑म् । आ॒य॒न् । अध॑ । अ॒व॒र्ध॒न्त॒ । प्र॒थ॒मासः॑ । ऊमाः॑ ॥ १०.६.७

ऋग्वेद » मण्डल:10» सूक्त:6» मन्त्र:7 | अष्टक:7» अध्याय:6» वर्ग:1» मन्त्र:7 | मण्डल:10» अनुवाक:1» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे अग्रणायक परमात्मन् ! (अध हि) तेरी कृपा के अनन्तर (मह्ना) तू अपनी महत्ता से (निषद्य) मेरे हृदय में प्राप्त होके (हव्यः-सद्यः-जज्ञानः-बभूथ) तू स्तुत्य हो जाने पर तुरन्त साक्षात् हो जाता है (ते देवासः) तेरे उपासक महानुभाव (ते-केतुम्-अनु-आयन्) उस स्वरूप को अनुभव करते हैं (प्रथमासः-ऊमाः-अध-अवर्धन्त) वे श्रेष्ठ उपासक रक्षादि प्राप्त हुए तुरन्त बढ़ते हैं-समृद्ध हो जाते हैं ॥७॥
भावार्थभाषाः - जो उपासक परमात्मा की कृपा में रहकर, उसका रक्षण प्राप्त कर उसके स्वरूप का ज्ञान करते हैं, वे सदा उन्नति को प्राप्त होते हैं ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे अग्रणायक परमात्मन् ! (अध हि) तव कृपायाः अनन्तरमेव (मह्ना) त्वं स्वमहत्त्वेनोदारभावेन (सद्यः) तत्कालम् (निषद्य) हृदयं प्राप्य (हव्यः-जज्ञानः-बभूथ) प्रकाशमानानां स्तुत्यो भवसि (ते) तव (तं-केतुम्) तं प्रकाशमयस्वरूपम् (देवासः) उपासकाः (अनु-आयन्) अनुभवन्ति (अध) अथ च (प्रथमासः-ऊमाः-अवर्धन्त) ते श्रेष्ठाः-प्राप्तरक्षादिकाः-उपासका वर्धन्ते ॥७॥